Agasti Lakshmi Stotra | अगस्ति लक्ष्मी स्तोत्र

Agasti Lakshmi Stotra in Hindi

Agasti Lakshmi Stotra

अगस्ति लक्ष्मी स्तोत्र

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥

नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥

रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥

विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥

नमः प्रद्युम्नजननि मातुस्तुभ्यं नमो नमः ।
परिपालय भो मातर्मां तुभ्यं शरणागतं ॥

शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥

पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥

तावद्विराजते रूपं तावच्छीलं विराजते ।
तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥

लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवन्ति दुशीलिनः शीलवतां वरिष्ठाः ॥

लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलं ।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥

लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां ।
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः ॥

अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते ।
मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवं ॥

दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतं ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धन्नायकं कुरु ॥

मां विलोक्य जननि हरिप्रिये । निर्धनं त्वत्समीपमागतं ॥
देहि मे झटिति लक्ष्मि । कराग्रं वस्त्रकांचनवरान्नमद्भुतं ॥

त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ॥

त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः ॥

नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ॥

दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले ।
मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतं ॥

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥

एतच्श्रुत्वाऽगस्तिवाक्यं हृष्यमाण हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ॥

Agasti Lakshmi Stotra in English

Jaya Padma-pala-akshi Jay Tvam Sri Pati Priyeye,
Jaya Matr Maha Lakshmi Sansaaraarn-avtaarini.

Maha-Lakshmi Namast-ubhayam Namast-ubhyam Sur-eshwari,
Hari-Priye Namast-ubhyam Namast-ubhyam Daya-Nidhe

Padma-alye Namast-ubhyam Namast-ubhyam cha Sarvade,
Sarva-Bhoot-Hit-Aarthye Vasuvrishtim Sada Kuru.

Jagan-Martr-Namast-Ubhyam Namast-ubhyam DayaNidhe,
Dayavati Namast-ubhyam Vishv-eshwari Namo-Astu Te.

Namah Ksheer-arn-vasute Namas-Trai-Lokya-Dharini,
Vasuvrishte Namast-ubhyam Raksh Mam Sharna-agatam.

Raksh Tvam Deva-Deveshi Deva-Devasya-Vallabhe,
Daridra-Atrihi Mam Lakshmi Kripyam Kuru Mam-Upri.

Namas-Trai-Lokya-Janani Namas-Trailokya-Paavani,
Brahma-Aadyo Namaste Tvaam Jagad-Aananda-Dayini.

Vishnu-Priye Namastubhyam Namastubhyam Jagadhite,
Aatrahantri Namastubhyam Samridhim Kuru Me Sadaa.

Abja-Vaase Namastubhyam Chaplaayau Namo Namah,
Chanchalaayau Namastubhyam Lalitayau Namo Namah,

Namah Pradyumana-Janani Matus-Tubhyam Namo Namah,
Pari-Palaya Bho Matar-Mam Tubhyam Sharna-agatam.

Sharanye Tvaam Prapanno-Asmi Kamale Kamala-Alaye,
Traahi Traahi Maha-Lakshmi Pritraana-Paraayene.

Pandityam Shobhte Naiv Na Shobhanti Gunaa Nare,
Sheelitvam Vaiv Shobhte Maha-Lakshmi Tvaya Vinaa.

Taavad-Viraajte Roopam Taavad-Sheelam Viraajte,
Taavad-Gunaa Naraanaam cha Yaav-Lakshmi Praseedati.

Lakshmi-Tvaya-Alankrit-Maanavaa Ye Paapair-Vimukta Nrip-Lok-Maanyaah,
Gunair-Viheenaa Gunino Bhavanti Du-Sheelinah Sheel-vataam varishtaah.

Lakshmeer-Bhooshyate Roopam Lakshmeer-Bhooshyate Kulam,
Lakshmeer-Bhooshyate Vidyaam Sarvaal-Lakshmeer-Vashishyate.

Lakshmi Tvad-Guna-Keertanen Kamaabhooryaatyalam Jihmataam,
Rudra-adya Savi-Chandra-Deva-Patayo Vaktum cha Taiv Kshamaah.

Asmaabhis-Tava Roop-Lakshana-Gunaan-Vaktum Katham Shakyate,
Matar-Mam Paripaahi Vishva-Janani Kritvaa Mam-Ishtam Dhruvam.

Deen-Arti-Bheetam Bhava-Taap-Peeditam Dhanair-Viheenam Tava Paarshvam-Aagatam,
Kripa-Nidhithvaan-Mama Lakshmi Satvaram Dhan-Pradaanad-Dhan-Naayakam Kuru.

Maam Vilokya Janani Hari Priye Nirdhanam Tvat-Smeepam-Aagatam,
Dehi Me Jhatiti Lakshmi Karaagram Vastra-Kaanchan-Varaannamadbhutam.

Tvamev Janani Lakshmi Pitaa Lakshmi Tvameva cha

Traahi Traahi Maha-Lakshmi Traahi Traahi Sureshvari,
Traahi Traahi Jagan-Maatar-Daridraat-Traahi Vegatah.

Namastubhyam Jagad-Dhatri Namastubhyam Namo Namah,
Dharma-Adhaare Namastubhyam Namah Sampatti-Daayinee.

Daridra-arnavamagno-aham nimagno-aham rasaatale,
Maj-Jantam Mam Kare Dhritvaa Doodhar Tvam Rame Drutam.

Kim Lakshmi Bahun-Okten Jalpitena punah punah,
Anyen-Me Sharanam Na-Asti Satyam Satyam Hari-Priye.

Etat Shrutvaa Agasti-Vaakyam Hrishyamaana Hari-Priyaa,
Uvaacha Madhuraam Vaaneem Tushta-Aham Tava Sarvadaa.

Leave a Comment