Lalitha Sahasranamam | ललिता सहस्रनाम स्तोत्रम् | Sanskrit

Lalitha Sahasranamam

ॐ श्रीमाता, श्री महाराज्ञी, श्रीमत्-सिंहासनेश्वरी ।
चिदग्नि कुण्डसम्भूता, देवकार्यसमुद्यता ॥
उद्यद्भानु सहस्राभा, चतुर्बाहु समन्विता ।
रागस्वरूप पाशाढ्या, क्रोधाकाराङ्कुशोज्ज्वला ॥

Shiva Sahasranama Stotram | भगवान् शिव सहस्रनाम

Shiva Sahasranama Stotram

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥

Dwadasa Jyotirlinga Stotra | द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

Dwadasa Jyotirlinga Stotra

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् |
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ||
श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् |
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ||

Siddha Mangal Stotra | सिद्धमंगल स्तोत्र | Hindi | English

Siddha Mangal Stotra

श्री मदनंत श्रीविभुषीत अप्पल लक्ष्मी नरसिंह राजा । 
जय विजयीभव, दिग्विजयीभव, श्रीमदखंड श्री विजयीभव ॥
श्री विद्याधारी राधा सुरेखा श्री राखीधर श्रीपादा । 
जय विजयीभव, दिग्विजयीभव, श्रीमदखंड श्री विजयीभव ॥

Langoolastra Stotram | लांगुलास्त्र स्तोत्र | Hindi | English

Langoolastra Stotram

हनुमन्नञ्जनीसूनो महाबलपराक्रम ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥
मर्कटाधिप मार्तण्डमंडलग्रासकारक ।
लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २॥

Agasti Lakshmi Stotra | अगस्ति लक्ष्मी स्तोत्र

Agasti Lakshmi Stotra

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

Maruti Stotram | मारुति स्तोत्र | Hindi | English

Maruti Stotram

भीमरूपी महारुद्रा, वज्र हनुमान मारुती ।
वनारी अंजनीसूता, रामदूता प्रभंजना ।।
महाबळी प्राणदाता, सकळां उठवीं बळें ।
सौख्यकारी शोकहर्ता, धूर्त वैष्णव गायका ।।

Mahishasura Mardini Stotram | महिषासुर मर्दिनी स्तोत्र

Mahishasura Mardini

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥

Ram Raksha Stotram | श्री राम रक्षा स्तोत्रम्

Ram Raksha Stotram

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषि:।
श्रीसीतारामचंद्रोदेवता। अनुष्टुप् छन्द:।
सीता शक्ति:। श्रीमद्हनुमान् कीलकम्।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

Shiva Panchakshara Stotram | शिव पंचाक्षर स्तोत्र

Shiva Panchakshara Stotram

नागेंद्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बराय तस्मै “न” काराय नमः शिवाय॥
मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय।
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मै “म” काराय नमः शिवाय॥